Sanskrit Segmenter Summary


Input: वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः
Chunks: vadhārtham yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ
UndoSH SelectionsUoH Analysis

vadhārtham ya samutpanna śikhaī drupadātmaja 
vadha
yaḥ
samutpannaḥ
śikhaṇḍī
dru
pa
jaḥ
vadhā
sa
mut
pannaḥ
da
artham
ātmajaḥ
ārtham
ātma
artham



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria